Declension table of ?pariṣita

Deva

MasculineSingularDualPlural
Nominativepariṣitaḥ pariṣitau pariṣitāḥ
Vocativepariṣita pariṣitau pariṣitāḥ
Accusativepariṣitam pariṣitau pariṣitān
Instrumentalpariṣitena pariṣitābhyām pariṣitaiḥ pariṣitebhiḥ
Dativepariṣitāya pariṣitābhyām pariṣitebhyaḥ
Ablativepariṣitāt pariṣitābhyām pariṣitebhyaḥ
Genitivepariṣitasya pariṣitayoḥ pariṣitānām
Locativepariṣite pariṣitayoḥ pariṣiteṣu

Compound pariṣita -

Adverb -pariṣitam -pariṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria