Declension table of ?pariṣanna

Deva

MasculineSingularDualPlural
Nominativepariṣannaḥ pariṣannau pariṣannāḥ
Vocativepariṣanna pariṣannau pariṣannāḥ
Accusativepariṣannam pariṣannau pariṣannān
Instrumentalpariṣannena pariṣannābhyām pariṣannaiḥ pariṣannebhiḥ
Dativepariṣannāya pariṣannābhyām pariṣannebhyaḥ
Ablativepariṣannāt pariṣannābhyām pariṣannebhyaḥ
Genitivepariṣannasya pariṣannayoḥ pariṣannānām
Locativepariṣanne pariṣannayoḥ pariṣanneṣu

Compound pariṣanna -

Adverb -pariṣannam -pariṣannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria