Declension table of ?pariṣadvala

Deva

NeuterSingularDualPlural
Nominativepariṣadvalam pariṣadvale pariṣadvalāni
Vocativepariṣadvala pariṣadvale pariṣadvalāni
Accusativepariṣadvalam pariṣadvale pariṣadvalāni
Instrumentalpariṣadvalena pariṣadvalābhyām pariṣadvalaiḥ
Dativepariṣadvalāya pariṣadvalābhyām pariṣadvalebhyaḥ
Ablativepariṣadvalāt pariṣadvalābhyām pariṣadvalebhyaḥ
Genitivepariṣadvalasya pariṣadvalayoḥ pariṣadvalānām
Locativepariṣadvale pariṣadvalayoḥ pariṣadvaleṣu

Compound pariṣadvala -

Adverb -pariṣadvalam -pariṣadvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria