Declension table of ?pariṣad

Deva

NeuterSingularDualPlural
Nominativepariṣat pariṣadī pariṣandi
Vocativepariṣat pariṣadī pariṣandi
Accusativepariṣat pariṣadī pariṣandi
Instrumentalpariṣadā pariṣadbhyām pariṣadbhiḥ
Dativepariṣade pariṣadbhyām pariṣadbhyaḥ
Ablativepariṣadaḥ pariṣadbhyām pariṣadbhyaḥ
Genitivepariṣadaḥ pariṣadoḥ pariṣadām
Locativepariṣadi pariṣadoḥ pariṣatsu

Compound pariṣat -

Adverb -pariṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria