Declension table of ?pariṣaṇḍa

Deva

MasculineSingularDualPlural
Nominativepariṣaṇḍaḥ pariṣaṇḍau pariṣaṇḍāḥ
Vocativepariṣaṇḍa pariṣaṇḍau pariṣaṇḍāḥ
Accusativepariṣaṇḍam pariṣaṇḍau pariṣaṇḍān
Instrumentalpariṣaṇḍena pariṣaṇḍābhyām pariṣaṇḍaiḥ pariṣaṇḍebhiḥ
Dativepariṣaṇḍāya pariṣaṇḍābhyām pariṣaṇḍebhyaḥ
Ablativepariṣaṇḍāt pariṣaṇḍābhyām pariṣaṇḍebhyaḥ
Genitivepariṣaṇḍasya pariṣaṇḍayoḥ pariṣaṇḍānām
Locativepariṣaṇḍe pariṣaṇḍayoḥ pariṣaṇḍeṣu

Compound pariṣaṇḍa -

Adverb -pariṣaṇḍam -pariṣaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria