Declension table of ?pariṣṭhiti

Deva

FeminineSingularDualPlural
Nominativepariṣṭhitiḥ pariṣṭhitī pariṣṭhitayaḥ
Vocativepariṣṭhite pariṣṭhitī pariṣṭhitayaḥ
Accusativepariṣṭhitim pariṣṭhitī pariṣṭhitīḥ
Instrumentalpariṣṭhityā pariṣṭhitibhyām pariṣṭhitibhiḥ
Dativepariṣṭhityai pariṣṭhitaye pariṣṭhitibhyām pariṣṭhitibhyaḥ
Ablativepariṣṭhityāḥ pariṣṭhiteḥ pariṣṭhitibhyām pariṣṭhitibhyaḥ
Genitivepariṣṭhityāḥ pariṣṭhiteḥ pariṣṭhityoḥ pariṣṭhitīnām
Locativepariṣṭhityām pariṣṭhitau pariṣṭhityoḥ pariṣṭhitiṣu

Compound pariṣṭhiti -

Adverb -pariṣṭhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria