Declension table of ?pariṣṭhā

Deva

MasculineSingularDualPlural
Nominativepariṣṭhāḥ pariṣṭhau pariṣṭhāḥ
Vocativepariṣṭhāḥ pariṣṭhau pariṣṭhāḥ
Accusativepariṣṭhām pariṣṭhau pariṣṭhāḥ pariṣṭhaḥ
Instrumentalpariṣṭhā pariṣṭhābhyām pariṣṭhābhiḥ
Dativepariṣṭhe pariṣṭhābhyām pariṣṭhābhyaḥ
Ablativepariṣṭhaḥ pariṣṭhābhyām pariṣṭhābhyaḥ
Genitivepariṣṭhaḥ pariṣṭhoḥ pariṣṭhām pariṣṭhanām
Locativepariṣṭhi pariṣṭhoḥ pariṣṭhāsu

Compound pariṣṭhā -

Adverb -pariṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria