Declension table of ?pariṇinaṃsu

Deva

NeuterSingularDualPlural
Nominativepariṇinaṃsu pariṇinaṃsunī pariṇinaṃsūni
Vocativepariṇinaṃsu pariṇinaṃsunī pariṇinaṃsūni
Accusativepariṇinaṃsu pariṇinaṃsunī pariṇinaṃsūni
Instrumentalpariṇinaṃsunā pariṇinaṃsubhyām pariṇinaṃsubhiḥ
Dativepariṇinaṃsune pariṇinaṃsubhyām pariṇinaṃsubhyaḥ
Ablativepariṇinaṃsunaḥ pariṇinaṃsubhyām pariṇinaṃsubhyaḥ
Genitivepariṇinaṃsunaḥ pariṇinaṃsunoḥ pariṇinaṃsūnām
Locativepariṇinaṃsuni pariṇinaṃsunoḥ pariṇinaṃsuṣu

Compound pariṇinaṃsu -

Adverb -pariṇinaṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria