Declension table of ?pariṇatapratyaya

Deva

MasculineSingularDualPlural
Nominativepariṇatapratyayaḥ pariṇatapratyayau pariṇatapratyayāḥ
Vocativepariṇatapratyaya pariṇatapratyayau pariṇatapratyayāḥ
Accusativepariṇatapratyayam pariṇatapratyayau pariṇatapratyayān
Instrumentalpariṇatapratyayena pariṇatapratyayābhyām pariṇatapratyayaiḥ pariṇatapratyayebhiḥ
Dativepariṇatapratyayāya pariṇatapratyayābhyām pariṇatapratyayebhyaḥ
Ablativepariṇatapratyayāt pariṇatapratyayābhyām pariṇatapratyayebhyaḥ
Genitivepariṇatapratyayasya pariṇatapratyayayoḥ pariṇatapratyayānām
Locativepariṇatapratyaye pariṇatapratyayayoḥ pariṇatapratyayeṣu

Compound pariṇatapratyaya -

Adverb -pariṇatapratyayam -pariṇatapratyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria