Declension table of ?pariṇatāruṇa

Deva

MasculineSingularDualPlural
Nominativepariṇatāruṇaḥ pariṇatāruṇau pariṇatāruṇāḥ
Vocativepariṇatāruṇa pariṇatāruṇau pariṇatāruṇāḥ
Accusativepariṇatāruṇam pariṇatāruṇau pariṇatāruṇān
Instrumentalpariṇatāruṇena pariṇatāruṇābhyām pariṇatāruṇaiḥ pariṇatāruṇebhiḥ
Dativepariṇatāruṇāya pariṇatāruṇābhyām pariṇatāruṇebhyaḥ
Ablativepariṇatāruṇāt pariṇatāruṇābhyām pariṇatāruṇebhyaḥ
Genitivepariṇatāruṇasya pariṇatāruṇayoḥ pariṇatāruṇānām
Locativepariṇatāruṇe pariṇatāruṇayoḥ pariṇatāruṇeṣu

Compound pariṇatāruṇa -

Adverb -pariṇatāruṇam -pariṇatāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria