Declension table of ?pariṇahana

Deva

NeuterSingularDualPlural
Nominativepariṇahanam pariṇahane pariṇahanāni
Vocativepariṇahana pariṇahane pariṇahanāni
Accusativepariṇahanam pariṇahane pariṇahanāni
Instrumentalpariṇahanena pariṇahanābhyām pariṇahanaiḥ
Dativepariṇahanāya pariṇahanābhyām pariṇahanebhyaḥ
Ablativepariṇahanāt pariṇahanābhyām pariṇahanebhyaḥ
Genitivepariṇahanasya pariṇahanayoḥ pariṇahanānām
Locativepariṇahane pariṇahanayoḥ pariṇahaneṣu

Compound pariṇahana -

Adverb -pariṇahanam -pariṇahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria