Declension table of ?pariṇāmika

Deva

NeuterSingularDualPlural
Nominativepariṇāmikam pariṇāmike pariṇāmikāni
Vocativepariṇāmika pariṇāmike pariṇāmikāni
Accusativepariṇāmikam pariṇāmike pariṇāmikāni
Instrumentalpariṇāmikena pariṇāmikābhyām pariṇāmikaiḥ
Dativepariṇāmikāya pariṇāmikābhyām pariṇāmikebhyaḥ
Ablativepariṇāmikāt pariṇāmikābhyām pariṇāmikebhyaḥ
Genitivepariṇāmikasya pariṇāmikayoḥ pariṇāmikānām
Locativepariṇāmike pariṇāmikayoḥ pariṇāmikeṣu

Compound pariṇāmika -

Adverb -pariṇāmikam -pariṇāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria