Declension table of ?pariṇāmaśūla

Deva

NeuterSingularDualPlural
Nominativepariṇāmaśūlam pariṇāmaśūle pariṇāmaśūlāni
Vocativepariṇāmaśūla pariṇāmaśūle pariṇāmaśūlāni
Accusativepariṇāmaśūlam pariṇāmaśūle pariṇāmaśūlāni
Instrumentalpariṇāmaśūlena pariṇāmaśūlābhyām pariṇāmaśūlaiḥ
Dativepariṇāmaśūlāya pariṇāmaśūlābhyām pariṇāmaśūlebhyaḥ
Ablativepariṇāmaśūlāt pariṇāmaśūlābhyām pariṇāmaśūlebhyaḥ
Genitivepariṇāmaśūlasya pariṇāmaśūlayoḥ pariṇāmaśūlānām
Locativepariṇāmaśūle pariṇāmaśūlayoḥ pariṇāmaśūleṣu

Compound pariṇāmaśūla -

Adverb -pariṇāmaśūlam -pariṇāmaśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria