Declension table of ?pariṇāmaramaṇīya

Deva

MasculineSingularDualPlural
Nominativepariṇāmaramaṇīyaḥ pariṇāmaramaṇīyau pariṇāmaramaṇīyāḥ
Vocativepariṇāmaramaṇīya pariṇāmaramaṇīyau pariṇāmaramaṇīyāḥ
Accusativepariṇāmaramaṇīyam pariṇāmaramaṇīyau pariṇāmaramaṇīyān
Instrumentalpariṇāmaramaṇīyena pariṇāmaramaṇīyābhyām pariṇāmaramaṇīyaiḥ pariṇāmaramaṇīyebhiḥ
Dativepariṇāmaramaṇīyāya pariṇāmaramaṇīyābhyām pariṇāmaramaṇīyebhyaḥ
Ablativepariṇāmaramaṇīyāt pariṇāmaramaṇīyābhyām pariṇāmaramaṇīyebhyaḥ
Genitivepariṇāmaramaṇīyasya pariṇāmaramaṇīyayoḥ pariṇāmaramaṇīyānām
Locativepariṇāmaramaṇīye pariṇāmaramaṇīyayoḥ pariṇāmaramaṇīyeṣu

Compound pariṇāmaramaṇīya -

Adverb -pariṇāmaramaṇīyam -pariṇāmaramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria