Declension table of ?pariṇāmaka

Deva

NeuterSingularDualPlural
Nominativepariṇāmakam pariṇāmake pariṇāmakāni
Vocativepariṇāmaka pariṇāmake pariṇāmakāni
Accusativepariṇāmakam pariṇāmake pariṇāmakāni
Instrumentalpariṇāmakena pariṇāmakābhyām pariṇāmakaiḥ
Dativepariṇāmakāya pariṇāmakābhyām pariṇāmakebhyaḥ
Ablativepariṇāmakāt pariṇāmakābhyām pariṇāmakebhyaḥ
Genitivepariṇāmakasya pariṇāmakayoḥ pariṇāmakānām
Locativepariṇāmake pariṇāmakayoḥ pariṇāmakeṣu

Compound pariṇāmaka -

Adverb -pariṇāmakam -pariṇāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria