Declension table of ?pariṇāmadarśin

Deva

NeuterSingularDualPlural
Nominativepariṇāmadarśi pariṇāmadarśinī pariṇāmadarśīni
Vocativepariṇāmadarśin pariṇāmadarśi pariṇāmadarśinī pariṇāmadarśīni
Accusativepariṇāmadarśi pariṇāmadarśinī pariṇāmadarśīni
Instrumentalpariṇāmadarśinā pariṇāmadarśibhyām pariṇāmadarśibhiḥ
Dativepariṇāmadarśine pariṇāmadarśibhyām pariṇāmadarśibhyaḥ
Ablativepariṇāmadarśinaḥ pariṇāmadarśibhyām pariṇāmadarśibhyaḥ
Genitivepariṇāmadarśinaḥ pariṇāmadarśinoḥ pariṇāmadarśinām
Locativepariṇāmadarśini pariṇāmadarśinoḥ pariṇāmadarśiṣu

Compound pariṇāmadarśi -

Adverb -pariṇāmadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria