Declension table of ?paretabhūmi

Deva

FeminineSingularDualPlural
Nominativeparetabhūmiḥ paretabhūmī paretabhūmayaḥ
Vocativeparetabhūme paretabhūmī paretabhūmayaḥ
Accusativeparetabhūmim paretabhūmī paretabhūmīḥ
Instrumentalparetabhūmyā paretabhūmibhyām paretabhūmibhiḥ
Dativeparetabhūmyai paretabhūmaye paretabhūmibhyām paretabhūmibhyaḥ
Ablativeparetabhūmyāḥ paretabhūmeḥ paretabhūmibhyām paretabhūmibhyaḥ
Genitiveparetabhūmyāḥ paretabhūmeḥ paretabhūmyoḥ paretabhūmīnām
Locativeparetabhūmyām paretabhūmau paretabhūmyoḥ paretabhūmiṣu

Compound paretabhūmi -

Adverb -paretabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria