Declension table of ?paraśvadhin

Deva

NeuterSingularDualPlural
Nominativeparaśvadhi paraśvadhinī paraśvadhīni
Vocativeparaśvadhin paraśvadhi paraśvadhinī paraśvadhīni
Accusativeparaśvadhi paraśvadhinī paraśvadhīni
Instrumentalparaśvadhinā paraśvadhibhyām paraśvadhibhiḥ
Dativeparaśvadhine paraśvadhibhyām paraśvadhibhyaḥ
Ablativeparaśvadhinaḥ paraśvadhibhyām paraśvadhibhyaḥ
Genitiveparaśvadhinaḥ paraśvadhinoḥ paraśvadhinām
Locativeparaśvadhini paraśvadhinoḥ paraśvadhiṣu

Compound paraśvadhi -

Adverb -paraśvadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria