Declension table of ?paraśumat

Deva

NeuterSingularDualPlural
Nominativeparaśumat paraśumantī paraśumatī paraśumanti
Vocativeparaśumat paraśumantī paraśumatī paraśumanti
Accusativeparaśumat paraśumantī paraśumatī paraśumanti
Instrumentalparaśumatā paraśumadbhyām paraśumadbhiḥ
Dativeparaśumate paraśumadbhyām paraśumadbhyaḥ
Ablativeparaśumataḥ paraśumadbhyām paraśumadbhyaḥ
Genitiveparaśumataḥ paraśumatoḥ paraśumatām
Locativeparaśumati paraśumatoḥ paraśumatsu

Adverb -paraśumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria