Declension table of ?paravastu

Deva

MasculineSingularDualPlural
Nominativeparavastuḥ paravastū paravastavaḥ
Vocativeparavasto paravastū paravastavaḥ
Accusativeparavastum paravastū paravastūn
Instrumentalparavastunā paravastubhyām paravastubhiḥ
Dativeparavastave paravastubhyām paravastubhyaḥ
Ablativeparavastoḥ paravastubhyām paravastubhyaḥ
Genitiveparavastoḥ paravastvoḥ paravastūnām
Locativeparavastau paravastvoḥ paravastuṣu

Compound paravastu -

Adverb -paravastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria