Declension table of ?paravācyā

Deva

FeminineSingularDualPlural
Nominativeparavācyā paravācye paravācyāḥ
Vocativeparavācye paravācye paravācyāḥ
Accusativeparavācyām paravācye paravācyāḥ
Instrumentalparavācyayā paravācyābhyām paravācyābhiḥ
Dativeparavācyāyai paravācyābhyām paravācyābhyaḥ
Ablativeparavācyāyāḥ paravācyābhyām paravācyābhyaḥ
Genitiveparavācyāyāḥ paravācyayoḥ paravācyānām
Locativeparavācyāyām paravācyayoḥ paravācyāsu

Adverb -paravācyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria