Declension table of ?paratantrīkṛta

Deva

MasculineSingularDualPlural
Nominativeparatantrīkṛtaḥ paratantrīkṛtau paratantrīkṛtāḥ
Vocativeparatantrīkṛta paratantrīkṛtau paratantrīkṛtāḥ
Accusativeparatantrīkṛtam paratantrīkṛtau paratantrīkṛtān
Instrumentalparatantrīkṛtena paratantrīkṛtābhyām paratantrīkṛtaiḥ paratantrīkṛtebhiḥ
Dativeparatantrīkṛtāya paratantrīkṛtābhyām paratantrīkṛtebhyaḥ
Ablativeparatantrīkṛtāt paratantrīkṛtābhyām paratantrīkṛtebhyaḥ
Genitiveparatantrīkṛtasya paratantrīkṛtayoḥ paratantrīkṛtānām
Locativeparatantrīkṛte paratantrīkṛtayoḥ paratantrīkṛteṣu

Compound paratantrīkṛta -

Adverb -paratantrīkṛtam -paratantrīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria