Declension table of ?parasvat

Deva

MasculineSingularDualPlural
Nominativeparasvān parasvantau parasvantaḥ
Vocativeparasvan parasvantau parasvantaḥ
Accusativeparasvantam parasvantau parasvataḥ
Instrumentalparasvatā parasvadbhyām parasvadbhiḥ
Dativeparasvate parasvadbhyām parasvadbhyaḥ
Ablativeparasvataḥ parasvadbhyām parasvadbhyaḥ
Genitiveparasvataḥ parasvatoḥ parasvatām
Locativeparasvati parasvatoḥ parasvatsu

Compound parasvat -

Adverb -parasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria