Declension table of ?parasparasthitā

Deva

FeminineSingularDualPlural
Nominativeparasparasthitā parasparasthite parasparasthitāḥ
Vocativeparasparasthite parasparasthite parasparasthitāḥ
Accusativeparasparasthitām parasparasthite parasparasthitāḥ
Instrumentalparasparasthitayā parasparasthitābhyām parasparasthitābhiḥ
Dativeparasparasthitāyai parasparasthitābhyām parasparasthitābhyaḥ
Ablativeparasparasthitāyāḥ parasparasthitābhyām parasparasthitābhyaḥ
Genitiveparasparasthitāyāḥ parasparasthitayoḥ parasparasthitānām
Locativeparasparasthitāyām parasparasthitayoḥ parasparasthitāsu

Adverb -parasparasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria