Declension table of ?parasparahata

Deva

NeuterSingularDualPlural
Nominativeparasparahatam parasparahate parasparahatāni
Vocativeparasparahata parasparahate parasparahatāni
Accusativeparasparahatam parasparahate parasparahatāni
Instrumentalparasparahatena parasparahatābhyām parasparahataiḥ
Dativeparasparahatāya parasparahatābhyām parasparahatebhyaḥ
Ablativeparasparahatāt parasparahatābhyām parasparahatebhyaḥ
Genitiveparasparahatasya parasparahatayoḥ parasparahatānām
Locativeparasparahate parasparahatayoḥ parasparahateṣu

Compound parasparahata -

Adverb -parasparahatam -parasparahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria