Declension table of ?parasparādin

Deva

MasculineSingularDualPlural
Nominativeparasparādī parasparādinau parasparādinaḥ
Vocativeparasparādin parasparādinau parasparādinaḥ
Accusativeparasparādinam parasparādinau parasparādinaḥ
Instrumentalparasparādinā parasparādibhyām parasparādibhiḥ
Dativeparasparādine parasparādibhyām parasparādibhyaḥ
Ablativeparasparādinaḥ parasparādibhyām parasparādibhyaḥ
Genitiveparasparādinaḥ parasparādinoḥ parasparādinām
Locativeparasparādini parasparādinoḥ parasparādiṣu

Compound parasparādi -

Adverb -parasparādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria