Declension table of ?parasmaibhāṣa

Deva

NeuterSingularDualPlural
Nominativeparasmaibhāṣam parasmaibhāṣe parasmaibhāṣāṇi
Vocativeparasmaibhāṣa parasmaibhāṣe parasmaibhāṣāṇi
Accusativeparasmaibhāṣam parasmaibhāṣe parasmaibhāṣāṇi
Instrumentalparasmaibhāṣeṇa parasmaibhāṣābhyām parasmaibhāṣaiḥ
Dativeparasmaibhāṣāya parasmaibhāṣābhyām parasmaibhāṣebhyaḥ
Ablativeparasmaibhāṣāt parasmaibhāṣābhyām parasmaibhāṣebhyaḥ
Genitiveparasmaibhāṣasya parasmaibhāṣayoḥ parasmaibhāṣāṇām
Locativeparasmaibhāṣe parasmaibhāṣayoḥ parasmaibhāṣeṣu

Compound parasmaibhāṣa -

Adverb -parasmaibhāṣam -parasmaibhāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria