Declension table of ?parapūruṣa

Deva

MasculineSingularDualPlural
Nominativeparapūruṣaḥ parapūruṣau parapūruṣāḥ
Vocativeparapūruṣa parapūruṣau parapūruṣāḥ
Accusativeparapūruṣam parapūruṣau parapūruṣān
Instrumentalparapūruṣeṇa parapūruṣābhyām parapūruṣaiḥ parapūruṣebhiḥ
Dativeparapūruṣāya parapūruṣābhyām parapūruṣebhyaḥ
Ablativeparapūruṣāt parapūruṣābhyām parapūruṣebhyaḥ
Genitiveparapūruṣasya parapūruṣayoḥ parapūruṣāṇām
Locativeparapūruṣe parapūruṣayoḥ parapūruṣeṣu

Compound parapūruṣa -

Adverb -parapūruṣam -parapūruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria