Declension table of ?parapuṣṭamaya

Deva

MasculineSingularDualPlural
Nominativeparapuṣṭamayaḥ parapuṣṭamayau parapuṣṭamayāḥ
Vocativeparapuṣṭamaya parapuṣṭamayau parapuṣṭamayāḥ
Accusativeparapuṣṭamayam parapuṣṭamayau parapuṣṭamayān
Instrumentalparapuṣṭamayena parapuṣṭamayābhyām parapuṣṭamayaiḥ parapuṣṭamayebhiḥ
Dativeparapuṣṭamayāya parapuṣṭamayābhyām parapuṣṭamayebhyaḥ
Ablativeparapuṣṭamayāt parapuṣṭamayābhyām parapuṣṭamayebhyaḥ
Genitiveparapuṣṭamayasya parapuṣṭamayayoḥ parapuṣṭamayānām
Locativeparapuṣṭamaye parapuṣṭamayayoḥ parapuṣṭamayeṣu

Compound parapuṣṭamaya -

Adverb -parapuṣṭamayam -parapuṣṭamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria