Declension table of ?parapreṣyatva

Deva

NeuterSingularDualPlural
Nominativeparapreṣyatvam parapreṣyatve parapreṣyatvāni
Vocativeparapreṣyatva parapreṣyatve parapreṣyatvāni
Accusativeparapreṣyatvam parapreṣyatve parapreṣyatvāni
Instrumentalparapreṣyatvena parapreṣyatvābhyām parapreṣyatvaiḥ
Dativeparapreṣyatvāya parapreṣyatvābhyām parapreṣyatvebhyaḥ
Ablativeparapreṣyatvāt parapreṣyatvābhyām parapreṣyatvebhyaḥ
Genitiveparapreṣyatvasya parapreṣyatvayoḥ parapreṣyatvānām
Locativeparapreṣyatve parapreṣyatvayoḥ parapreṣyatveṣu

Compound parapreṣyatva -

Adverb -parapreṣyatvam -parapreṣyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria