Declension table of ?paranirmitavaśavartin

Deva

MasculineSingularDualPlural
Nominativeparanirmitavaśavartī paranirmitavaśavartinau paranirmitavaśavartinaḥ
Vocativeparanirmitavaśavartin paranirmitavaśavartinau paranirmitavaśavartinaḥ
Accusativeparanirmitavaśavartinam paranirmitavaśavartinau paranirmitavaśavartinaḥ
Instrumentalparanirmitavaśavartinā paranirmitavaśavartibhyām paranirmitavaśavartibhiḥ
Dativeparanirmitavaśavartine paranirmitavaśavartibhyām paranirmitavaśavartibhyaḥ
Ablativeparanirmitavaśavartinaḥ paranirmitavaśavartibhyām paranirmitavaśavartibhyaḥ
Genitiveparanirmitavaśavartinaḥ paranirmitavaśavartinoḥ paranirmitavaśavartinām
Locativeparanirmitavaśavartini paranirmitavaśavartinoḥ paranirmitavaśavartiṣu

Compound paranirmitavaśavarti -

Adverb -paranirmitavaśavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria