Declension table of ?parameśvaravarman

Deva

MasculineSingularDualPlural
Nominativeparameśvaravarmā parameśvaravarmāṇau parameśvaravarmāṇaḥ
Vocativeparameśvaravarman parameśvaravarmāṇau parameśvaravarmāṇaḥ
Accusativeparameśvaravarmāṇam parameśvaravarmāṇau parameśvaravarmaṇaḥ
Instrumentalparameśvaravarmaṇā parameśvaravarmabhyām parameśvaravarmabhiḥ
Dativeparameśvaravarmaṇe parameśvaravarmabhyām parameśvaravarmabhyaḥ
Ablativeparameśvaravarmaṇaḥ parameśvaravarmabhyām parameśvaravarmabhyaḥ
Genitiveparameśvaravarmaṇaḥ parameśvaravarmaṇoḥ parameśvaravarmaṇām
Locativeparameśvaravarmaṇi parameśvaravarmaṇoḥ parameśvaravarmasu

Compound parameśvaravarma -

Adverb -parameśvaravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria