Declension table of ?parameśvarasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeparameśvarasaṃhitā parameśvarasaṃhite parameśvarasaṃhitāḥ
Vocativeparameśvarasaṃhite parameśvarasaṃhite parameśvarasaṃhitāḥ
Accusativeparameśvarasaṃhitām parameśvarasaṃhite parameśvarasaṃhitāḥ
Instrumentalparameśvarasaṃhitayā parameśvarasaṃhitābhyām parameśvarasaṃhitābhiḥ
Dativeparameśvarasaṃhitāyai parameśvarasaṃhitābhyām parameśvarasaṃhitābhyaḥ
Ablativeparameśvarasaṃhitāyāḥ parameśvarasaṃhitābhyām parameśvarasaṃhitābhyaḥ
Genitiveparameśvarasaṃhitāyāḥ parameśvarasaṃhitayoḥ parameśvarasaṃhitānām
Locativeparameśvarasaṃhitāyām parameśvarasaṃhitayoḥ parameśvarasaṃhitāsu

Adverb -parameśvarasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria