Declension table of ?paramaśobhana

Deva

MasculineSingularDualPlural
Nominativeparamaśobhanaḥ paramaśobhanau paramaśobhanāḥ
Vocativeparamaśobhana paramaśobhanau paramaśobhanāḥ
Accusativeparamaśobhanam paramaśobhanau paramaśobhanān
Instrumentalparamaśobhanena paramaśobhanābhyām paramaśobhanaiḥ paramaśobhanebhiḥ
Dativeparamaśobhanāya paramaśobhanābhyām paramaśobhanebhyaḥ
Ablativeparamaśobhanāt paramaśobhanābhyām paramaśobhanebhyaḥ
Genitiveparamaśobhanasya paramaśobhanayoḥ paramaśobhanānām
Locativeparamaśobhane paramaśobhanayoḥ paramaśobhaneṣu

Compound paramaśobhana -

Adverb -paramaśobhanam -paramaśobhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria