Declension table of ?paramata

Deva

NeuterSingularDualPlural
Nominativeparamatam paramate paramatāni
Vocativeparamata paramate paramatāni
Accusativeparamatam paramate paramatāni
Instrumentalparamatena paramatābhyām paramataiḥ
Dativeparamatāya paramatābhyām paramatebhyaḥ
Ablativeparamatāt paramatābhyām paramatebhyaḥ
Genitiveparamatasya paramatayoḥ paramatānām
Locativeparamate paramatayoḥ paramateṣu

Compound paramata -

Adverb -paramatam -paramatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria