Declension table of ?paramasammatā

Deva

FeminineSingularDualPlural
Nominativeparamasammatā paramasammate paramasammatāḥ
Vocativeparamasammate paramasammate paramasammatāḥ
Accusativeparamasammatām paramasammate paramasammatāḥ
Instrumentalparamasammatayā paramasammatābhyām paramasammatābhiḥ
Dativeparamasammatāyai paramasammatābhyām paramasammatābhyaḥ
Ablativeparamasammatāyāḥ paramasammatābhyām paramasammatābhyaḥ
Genitiveparamasammatāyāḥ paramasammatayoḥ paramasammatānām
Locativeparamasammatāyām paramasammatayoḥ paramasammatāsu

Adverb -paramasammatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria