Declension table of ?paramasantuṣṭa

Deva

NeuterSingularDualPlural
Nominativeparamasantuṣṭam paramasantuṣṭe paramasantuṣṭāni
Vocativeparamasantuṣṭa paramasantuṣṭe paramasantuṣṭāni
Accusativeparamasantuṣṭam paramasantuṣṭe paramasantuṣṭāni
Instrumentalparamasantuṣṭena paramasantuṣṭābhyām paramasantuṣṭaiḥ
Dativeparamasantuṣṭāya paramasantuṣṭābhyām paramasantuṣṭebhyaḥ
Ablativeparamasantuṣṭāt paramasantuṣṭābhyām paramasantuṣṭebhyaḥ
Genitiveparamasantuṣṭasya paramasantuṣṭayoḥ paramasantuṣṭānām
Locativeparamasantuṣṭe paramasantuṣṭayoḥ paramasantuṣṭeṣu

Compound paramasantuṣṭa -

Adverb -paramasantuṣṭam -paramasantuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria