Declension table of ?paramarahasyasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeparamarahasyasaṃhitā paramarahasyasaṃhite paramarahasyasaṃhitāḥ
Vocativeparamarahasyasaṃhite paramarahasyasaṃhite paramarahasyasaṃhitāḥ
Accusativeparamarahasyasaṃhitām paramarahasyasaṃhite paramarahasyasaṃhitāḥ
Instrumentalparamarahasyasaṃhitayā paramarahasyasaṃhitābhyām paramarahasyasaṃhitābhiḥ
Dativeparamarahasyasaṃhitāyai paramarahasyasaṃhitābhyām paramarahasyasaṃhitābhyaḥ
Ablativeparamarahasyasaṃhitāyāḥ paramarahasyasaṃhitābhyām paramarahasyasaṃhitābhyaḥ
Genitiveparamarahasyasaṃhitāyāḥ paramarahasyasaṃhitayoḥ paramarahasyasaṃhitānām
Locativeparamarahasyasaṃhitāyām paramarahasyasaṃhitayoḥ paramarahasyasaṃhitāsu

Adverb -paramarahasyasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria