Declension table of ?paramapadātmavatā

Deva

FeminineSingularDualPlural
Nominativeparamapadātmavatā paramapadātmavate paramapadātmavatāḥ
Vocativeparamapadātmavate paramapadātmavate paramapadātmavatāḥ
Accusativeparamapadātmavatām paramapadātmavate paramapadātmavatāḥ
Instrumentalparamapadātmavatayā paramapadātmavatābhyām paramapadātmavatābhiḥ
Dativeparamapadātmavatāyai paramapadātmavatābhyām paramapadātmavatābhyaḥ
Ablativeparamapadātmavatāyāḥ paramapadātmavatābhyām paramapadātmavatābhyaḥ
Genitiveparamapadātmavatāyāḥ paramapadātmavatayoḥ paramapadātmavatānām
Locativeparamapadātmavatāyām paramapadātmavatayoḥ paramapadātmavatāsu

Adverb -paramapadātmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria