Declension table of ?paramakāṇḍa

Deva

MasculineSingularDualPlural
Nominativeparamakāṇḍaḥ paramakāṇḍau paramakāṇḍāḥ
Vocativeparamakāṇḍa paramakāṇḍau paramakāṇḍāḥ
Accusativeparamakāṇḍam paramakāṇḍau paramakāṇḍān
Instrumentalparamakāṇḍena paramakāṇḍābhyām paramakāṇḍaiḥ paramakāṇḍebhiḥ
Dativeparamakāṇḍāya paramakāṇḍābhyām paramakāṇḍebhyaḥ
Ablativeparamakāṇḍāt paramakāṇḍābhyām paramakāṇḍebhyaḥ
Genitiveparamakāṇḍasya paramakāṇḍayoḥ paramakāṇḍānām
Locativeparamakāṇḍe paramakāṇḍayoḥ paramakāṇḍeṣu

Compound paramakāṇḍa -

Adverb -paramakāṇḍam -paramakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria