Declension table of ?paramahaṃsapaṭala

Deva

NeuterSingularDualPlural
Nominativeparamahaṃsapaṭalam paramahaṃsapaṭale paramahaṃsapaṭalāni
Vocativeparamahaṃsapaṭala paramahaṃsapaṭale paramahaṃsapaṭalāni
Accusativeparamahaṃsapaṭalam paramahaṃsapaṭale paramahaṃsapaṭalāni
Instrumentalparamahaṃsapaṭalena paramahaṃsapaṭalābhyām paramahaṃsapaṭalaiḥ
Dativeparamahaṃsapaṭalāya paramahaṃsapaṭalābhyām paramahaṃsapaṭalebhyaḥ
Ablativeparamahaṃsapaṭalāt paramahaṃsapaṭalābhyām paramahaṃsapaṭalebhyaḥ
Genitiveparamahaṃsapaṭalasya paramahaṃsapaṭalayoḥ paramahaṃsapaṭalānām
Locativeparamahaṃsapaṭale paramahaṃsapaṭalayoḥ paramahaṃsapaṭaleṣu

Compound paramahaṃsapaṭala -

Adverb -paramahaṃsapaṭalam -paramahaṃsapaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria