Declension table of ?paramagahana

Deva

MasculineSingularDualPlural
Nominativeparamagahanaḥ paramagahanau paramagahanāḥ
Vocativeparamagahana paramagahanau paramagahanāḥ
Accusativeparamagahanam paramagahanau paramagahanān
Instrumentalparamagahanena paramagahanābhyām paramagahanaiḥ paramagahanebhiḥ
Dativeparamagahanāya paramagahanābhyām paramagahanebhyaḥ
Ablativeparamagahanāt paramagahanābhyām paramagahanebhyaḥ
Genitiveparamagahanasya paramagahanayoḥ paramagahanānām
Locativeparamagahane paramagahanayoḥ paramagahaneṣu

Compound paramagahana -

Adverb -paramagahanam -paramagahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria