Declension table of ?paramabrahmacāriṇī

Deva

FeminineSingularDualPlural
Nominativeparamabrahmacāriṇī paramabrahmacāriṇyau paramabrahmacāriṇyaḥ
Vocativeparamabrahmacāriṇi paramabrahmacāriṇyau paramabrahmacāriṇyaḥ
Accusativeparamabrahmacāriṇīm paramabrahmacāriṇyau paramabrahmacāriṇīḥ
Instrumentalparamabrahmacāriṇyā paramabrahmacāriṇībhyām paramabrahmacāriṇībhiḥ
Dativeparamabrahmacāriṇyai paramabrahmacāriṇībhyām paramabrahmacāriṇībhyaḥ
Ablativeparamabrahmacāriṇyāḥ paramabrahmacāriṇībhyām paramabrahmacāriṇībhyaḥ
Genitiveparamabrahmacāriṇyāḥ paramabrahmacāriṇyoḥ paramabrahmacāriṇīnām
Locativeparamabrahmacāriṇyām paramabrahmacāriṇyoḥ paramabrahmacāriṇīṣu

Compound paramabrahmacāriṇi - paramabrahmacāriṇī -

Adverb -paramabrahmacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria