Declension table of ?paramārya

Deva

MasculineSingularDualPlural
Nominativeparamāryaḥ paramāryau paramāryāḥ
Vocativeparamārya paramāryau paramāryāḥ
Accusativeparamāryam paramāryau paramāryān
Instrumentalparamāryeṇa paramāryābhyām paramāryaiḥ paramāryebhiḥ
Dativeparamāryāya paramāryābhyām paramāryebhyaḥ
Ablativeparamāryāt paramāryābhyām paramāryebhyaḥ
Genitiveparamāryasya paramāryayoḥ paramāryāṇām
Locativeparamārye paramāryayoḥ paramāryeṣu

Compound paramārya -

Adverb -paramāryam -paramāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria