Declension table of ?paramārta

Deva

MasculineSingularDualPlural
Nominativeparamārtaḥ paramārtau paramārtāḥ
Vocativeparamārta paramārtau paramārtāḥ
Accusativeparamārtam paramārtau paramārtān
Instrumentalparamārtena paramārtābhyām paramārtaiḥ paramārtebhiḥ
Dativeparamārtāya paramārtābhyām paramārtebhyaḥ
Ablativeparamārtāt paramārtābhyām paramārtebhyaḥ
Genitiveparamārtasya paramārtayoḥ paramārtānām
Locativeparamārte paramārtayoḥ paramārteṣu

Compound paramārta -

Adverb -paramārtam -paramārtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria