Declension table of ?paramārhata

Deva

MasculineSingularDualPlural
Nominativeparamārhataḥ paramārhatau paramārhatāḥ
Vocativeparamārhata paramārhatau paramārhatāḥ
Accusativeparamārhatam paramārhatau paramārhatān
Instrumentalparamārhatena paramārhatābhyām paramārhataiḥ paramārhatebhiḥ
Dativeparamārhatāya paramārhatābhyām paramārhatebhyaḥ
Ablativeparamārhatāt paramārhatābhyām paramārhatebhyaḥ
Genitiveparamārhatasya paramārhatayoḥ paramārhatānām
Locativeparamārhate paramārhatayoḥ paramārhateṣu

Compound paramārhata -

Adverb -paramārhatam -paramārhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria