Declension table of ?paramāpakrama

Deva

MasculineSingularDualPlural
Nominativeparamāpakramaḥ paramāpakramau paramāpakramāḥ
Vocativeparamāpakrama paramāpakramau paramāpakramāḥ
Accusativeparamāpakramam paramāpakramau paramāpakramān
Instrumentalparamāpakrameṇa paramāpakramābhyām paramāpakramaiḥ paramāpakramebhiḥ
Dativeparamāpakramāya paramāpakramābhyām paramāpakramebhyaḥ
Ablativeparamāpakramāt paramāpakramābhyām paramāpakramebhyaḥ
Genitiveparamāpakramasya paramāpakramayoḥ paramāpakramāṇām
Locativeparamāpakrame paramāpakramayoḥ paramāpakrameṣu

Compound paramāpakrama -

Adverb -paramāpakramam -paramāpakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria