Declension table of ?parakālā

Deva

FeminineSingularDualPlural
Nominativeparakālā parakāle parakālāḥ
Vocativeparakāle parakāle parakālāḥ
Accusativeparakālām parakāle parakālāḥ
Instrumentalparakālayā parakālābhyām parakālābhiḥ
Dativeparakālāyai parakālābhyām parakālābhyaḥ
Ablativeparakālāyāḥ parakālābhyām parakālābhyaḥ
Genitiveparakālāyāḥ parakālayoḥ parakālānām
Locativeparakālāyām parakālayoḥ parakālāsu

Adverb -parakālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria