Declension table of ?parahitarakṣita

Deva

MasculineSingularDualPlural
Nominativeparahitarakṣitaḥ parahitarakṣitau parahitarakṣitāḥ
Vocativeparahitarakṣita parahitarakṣitau parahitarakṣitāḥ
Accusativeparahitarakṣitam parahitarakṣitau parahitarakṣitān
Instrumentalparahitarakṣitena parahitarakṣitābhyām parahitarakṣitaiḥ parahitarakṣitebhiḥ
Dativeparahitarakṣitāya parahitarakṣitābhyām parahitarakṣitebhyaḥ
Ablativeparahitarakṣitāt parahitarakṣitābhyām parahitarakṣitebhyaḥ
Genitiveparahitarakṣitasya parahitarakṣitayoḥ parahitarakṣitānām
Locativeparahitarakṣite parahitarakṣitayoḥ parahitarakṣiteṣu

Compound parahitarakṣita -

Adverb -parahitarakṣitam -parahitarakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria