Declension table of ?paragehavāsa

Deva

MasculineSingularDualPlural
Nominativeparagehavāsaḥ paragehavāsau paragehavāsāḥ
Vocativeparagehavāsa paragehavāsau paragehavāsāḥ
Accusativeparagehavāsam paragehavāsau paragehavāsān
Instrumentalparagehavāsena paragehavāsābhyām paragehavāsaiḥ paragehavāsebhiḥ
Dativeparagehavāsāya paragehavāsābhyām paragehavāsebhyaḥ
Ablativeparagehavāsāt paragehavāsābhyām paragehavāsebhyaḥ
Genitiveparagehavāsasya paragehavāsayoḥ paragehavāsānām
Locativeparagehavāse paragehavāsayoḥ paragehavāseṣu

Compound paragehavāsa -

Adverb -paragehavāsam -paragehavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria